A Review Of bhairav kavach

Wiki Article

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः । 

इदं कवचमज्ञात्वा काल (काली) यो भजते नरः ।

एतद् कवचमीशान तव स्नेहात्प्रकाशितम्।

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा । 

विचरन् यत्र कुत्रापि विघ्नौघैः प्राप्यते न सः

धारयेत्पाठयेद्धपि संपठेद्वापि नित्यशः।।

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः

मियन्ते साधका येन विना श्मशानभूमिषु।

ॐ हृीं विश्वनाध: सदा पातु सर्वाँगम मम सर्वधा

दिग्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्गशूलाभयानि

प्रवक्ष्यामि समासेन चतुर्वर्गप्रसिद्धये ॥ ६॥

कवचस्मरणाद्देवि सर्वत्र विजयी भवेत् ।

read more न शक्नोमि प्रभावं वै कवचस्यास्यवर्णितुम्।

चण्डिकातन्त्रसर्वस्वं बटुकस्य विशेषतः ॥ ४॥

Report this wiki page